What is Dharma?

Dharma. Dharma is the moral, ethical, and spiritual law that upholds both the individual's life and the universal order. It is not merely about ritual or external conduct—it encompasses the inner orientation of truth, compassion, self-restraint, and devotion. धर्म । यः स्वयंसत्यः स्वयंसम्पूर्णः स्वयंसिद्धो निरामयः। स्वातन्त्र्येण स्थितः नित्यात्मा धारयितुं स योग्यः॥ यः सत्यं धृतिं अक्षोभ्यां क्षमां संयममेव च। शास्त्रज्ञानुसारं स एव धर्म इति कथ्यते॥ In brief यः स्वयंसत्यः, स्वयंसम्पूर्णः, स्वयंसिद्धः, स्वातन्त्र्येण स्थितः स एव धर्म इति कथ्यते। or (Hindi) स्वयं सत्य, स्वयं सिद्ध, निरोग और स्वतंत्र, धैर्य, क्षमा, संयम से पूर्ण — यही धर्म। According to Śrīmad-Bhāgavatam (1.2.6):"The highest or supreme dharma of all human beings is that which leads to loving devotion (bhakti) toward the Supreme Lord, who is beyond material perception (Adhokṣaja).Such devotion must be selfless (ahaitukī) and uninterrupted (apratihatā).Only through this pure and unwa...