What is Dharma?
Dharma.
Dharma is the moral, ethical, and spiritual principle that sustains both individual life and the cosmic order. Cosmic order: Dharma is a moral force that upholds the universe, ensuring that life and nature function harmoniously. On the individual level, it is not limited to ritualistic practices or outward behavior—it signifies an inner commitment to truth, knowledge, compassion, purity, austerity, self-discipline, and devotion.
धर्म ।
यः स्वयंसत्यः स्वयंसम्पूर्णः स्वयंसिद्धो निरामयः।
स्वातन्त्र्येण स्थितः नित्यात्मा धारयितुं स योग्यः॥
यः सत्यं धृतिं अक्षोभ्यां क्षमां संयममेव च।
शास्त्रज्ञानुसारं स एव धर्म इति कथ्यते॥
In brief
यः स्वयंसत्यः, स्वयंसम्पूर्णः, स्वयंसिद्धः,
स्वातन्त्र्येण स्थितः स एव धर्म इति कथ्यते।
or (Hindi)
स्वयं सत्य, स्वयं सिद्ध, निरोग और स्वतंत्र,
धैर्य, क्षमा, संयम से पूर्ण — यही धर्म।
★
धर्मफल-न्यायःनीति।
यत् धर्मः तत् फलम् — एषा श्रेष्ठा नीति।
अधिकफलाभिलाषः एव महा-दुर्नीति।
अभ्यस्तः पापी, अभ्यस्तः अपराधी,
दयायाः अयोग्यः, दण्डस्य अधिकारी॥
★
According to Śrīmad-Bhāgavatam (1.2.6):"The highest or supreme dharma of all human beings is that which leads to loving devotion (bhakti) toward the Supreme Lord, who is beyond material perception (Adhokṣaja).Such devotion must be selfless (ahaitukī) and uninterrupted (apratihatā).Only through this pure and unwavering devotion does the soul attain complete peace and true satisfaction."
According to the Śrīmad-Bhāgavatam (Canto 7, Chapter 11, Verses 8–12), Nārada Muni outlines several characteristics of dharma, which form the foundation of righteous conduct (सदाचार).
The Characteristics of Dharma (Right Conduct):
Truthfulness — upheld in thought, speech, and action.
Compassion — extended to all beings without exception.
Austerity — embracing simplicity and self-discipline.
Purity and cleanliness — both outward and inward.
Tolerance — in the face of adversity and difference.
Equality — free from all forms of discrimination.
Self-restraint and composure — including continence.
Non-violence — in deed, word, and intention.
Celibacy — observed with mindfulness and respect.
Generosity — giving freely, without seeking return.
Study of sacred texts — with reverence and reflection.
Sincerity — in all pursuits of truth and duty.
Contentment — dwelling in peace with what one has.
Service to the holy and the wise — offered with humility.
Gradual renunciation — of the unnecessary and the binding.
Gravitas — through silence and avoidance of idle speech.
Self-realization — through deep inner inquiry.
Sharing of food and drink — with all beings, in unity.
Seeing the Divine — in all, beyond outer form.
Control of the mind and senses
Remembrance of God — constant and heartfelt.
Devotion to the Divine through Navada Bhakti includes:
Shravanam – Listening to divine stories.
Kirtanam – Singing or chanting God's name.
Smaranam – Remembering God.
Padasevanam – Serving the feet of the Divine.
Archanam – Worshiping with rituals and offerings.
Vandanam – Offering obeisance and heartfelt prayers.
Dasyam – Serving as a humble servant of the Lord.
Sakhyam – Cultivating a deep friendship with God.
Atmanivedanam – Total self-surrender to the Divine.
These virtues are not just moral principles; they are the building blocks of dharmic living and are essential for spiritual evolution and social well-being. Practicing them leads to inner harmony, outer discipline, and alignment with the divine will.
Silence in unrighteousness.
Silence in unrighteousness is a sin,
It feeds the strength of those within.
The quiet witness, too, takes part in sin,
Both share the guilt in their soul & shine.
This truth endures through time and space,
This is the Eternal law none can erase.
★
निष्काम कर्म – संसार धर्म।
निष्कामं कर्म सदा सर्वदा मनः-निवेशेन कारय।
निष्कामं धर्मं सदा सर्वदा महा-आनन्देन आचर॥
ईश्वरे पूर्णं विश्वासं कारय, स्वयं तस्य दासं मनसि धारय।
सर्वेषु जीवेषु दयां कारय, दीन-दुःखितेभ्यः दानं कारय॥
नित्यं सर्वेषां सेवा कारय, संसार-धर्मं पूर्ण-रूपेण पालय।
सर्वाणि कर्माणि ईश्वराय अर्पय, सदा सर्वदा तं मनसि धारय॥
![]() |
अनादि ईश्वरः स्वयं, सर्वेषां धर्मकारणम्। अनादिर्भगवान् साक्षात्, धर्मस्यैव परं पदम्॥ ★ धर्मो यत्र विभ्रान्तः, तत्र हिंसा प्रवर्तते। धर्मो यत्र निर्व्रान्तः, तत्र शान्तिः प्रतिष्ठिता॥ ★ |
धर्मो हि नित्यः स्वयमेव शुद्धः
रूपाणि भूत्वापि न मुञ्चति मूलम्।
युगे युगे सत्यमयः सत्त्वगुणः सततप्रवाहः
सत्ये स्थितो हि धर्मः ब्रह्म परम्॥
★
स्वधर्मं परित्यजति यः स अज्ञः,
परधर्मे नियोजयति स महामूढः।
★
धर्मः सत्यं च महास्थितिः,
अगतेः एकमात्रका गतिः।
★
कुलरीति: कुलाचार: संकीर्णः निराधारः।
सनातनरीति: नीति: सर्वपरि सर्वाधारः॥
☆
धर्मो हि परमं मित्रं, तिष्ठति स सदा सर्वत्र ॥
★
सभी धर्मों का है सार एक,
सभी धर्मों का ईश्वर भी एक।
सभी मज़हबों में वही एक तत्व-ज्ञान —
सत्य, शांति, दया, प्रेम, ईश्वर का नाम।
धर्म-परिवर्तन है केवल अज्ञान,
जब भीतर न हो आत्म-तत्व ज्ञान।
★
धर्म परिवर्तन करने वाला होता है अज्ञानी,
धर्म परिवर्तन कराने वाला होता है महा अज्ञानी।
★
१. दारिद्र्यदोषः
दारिद्र्येण कुलं विनश्यति,दारिद्र्यात् लज्जा विनश्यति।
लज्जानष्टे धर्मो नश्यति,धर्मे नष्टे सर्वं नश्यति॥
२. क्रोधदोषः
क्रोधात् बुद्धिर्विनश्यति, क्रोधात् धैर्यं विनश्यति।
बुद्धिनाशे कार्यनाशः, धैर्ये नष्टे हानिः ध्रुवम्॥
३. मोहदोषः
मोहो मूलं सर्वदुःखानां, मोहात् बुद्धिर्विनश्यति।
बुद्धिनाशे विवेको नश्येत्, विवेकाभावे पतत्यधः॥
ज्ञानात् तु मोक्षः सिध्यति, तस्माज्ज्ञानं समाश्रयेत्॥
४. अहंकारदोषः
अहंकारे विनयः नश्यति, विनये नष्टे गुणा यान्ति।
गुणहीनः लोके निन्द्यः, त्यक्तो दुःखं सदा लभते॥
५. लोभदोषः
लोभात् धर्मो लुप्यते, लोभो नयति वै पतनाय।
लोभी न तृप्यति कदाचित्, तृप्तौ सुखं सदा परम्॥
६. अविद्यादोषः
अविद्यया भ्रमो जायते, भ्रमेण नश्यति सत्यम्।
सत्ये नष्टे दुःखं वर्धते, ज्ञानं तस्य विनाशकम्॥