Poem and Hymn of the Dark & New Age - Era.
सत्य युग: आगमणी स्तोत्रम्।
सत्यं मूलं जगत्सर्वं, धर्मो मूलं सुखस्य च।
यदा सत्यं न दृश्येत, तदा दुःखं प्रवर्तते॥१॥
हिंसा यदा मुखे तिष्ठेत्, लोभो राजनि संस्थितः।
मायाजालावृतं लोकं, तदा कलियुगः स्थितः॥२॥
यदा जनाः प्रमूढत्वात्, अधर्मं धर्मवत् विदुः।
अहंकारावृतं ज्ञानं, पतनं तत्र निश्चितम्॥३॥
धर्मो रक्षति रक्षितः, न केवलं पठ्यते यथा।
जीवने यः प्रतिष्ठाय, स एव सतयुगं नयेत्॥४॥
ग्रामे ग्रामे हरिर्वाणी, शान्तिः स्याद् गृहं गृहं च।
निःस्वार्थं यत्र कर्माणि, सतयुगं तत्र दृश्यते॥५॥
न जातिश्च न च धर्मभेदः, न वर्णविविधता च।
यत्र विश्वं कुटुम्बं स्यात्, तत्रैव सतयुगं स्थितम्॥६॥
न राज्ये भ्रष्टचारोऽस्ति, न लोभेन व्यापनम्।
राजा यत्र वदेत् सत्यं, धर्मो राजनि शोभते॥७॥
कृषिकर्मणि यशोऽधि श्रेष्ठः, गुरुः शिष्यहिते रतः।
स पूज्यः सर्वलोकस्य, धर्मे स्थित्वा न साधारणः॥८॥
जाग्रतां धर्मदीपः स्यात्, जाग्रतां स्वधियं जनाः।
जाग्रतां सर्वचित्तानि, आगच्छतु सतयुगम्॥९॥
हे हरि! हे राम! हे कल्कि राम! हे वासुदेव पुण्यदः।
धर्मराज्यं पुनः कुरु, आगच्छतु सतयुगम्॥१०॥
★
ॐ Śrī Jagannātha Stotram ॐ
ॐ श्री गुरुभ्यो नमः । हरिः ॐ ॥
Dhyānaślokaḥ
परब्रह्म आदि देवं शङ्खचक्रगदाधरम्।
पीताम्बरधरं शान्तं स्मरामि श्री जगन्नाथं ॥
Meaning:
“I meditate upon the Supreme Brahman, the Primordial Lord, who bears the conch, discus, and mace, who is clad in yellow garments, who is serene, and who is the Master of the entire universe.”
1
यतः अनन्तशक्तिः, अनन्ताश्च जीवाः।
यतः निर्गुणात् अप्रमेयाः गुणाः।
यतः भाति सर्वं त्रिधा भेदभिन्नम्।
सदा तं जगन्नाथं नमामो भजामः॥
Meaning:
“From Him arise infinite powers and countless
souls. From the attributeless come all qualities
beyond measure. From Him shines forth this
whole universe in threefold diversity. We ever
bow to that Lord Jagannātha and worship Him.”
2
यतः च अविरासीद् जगत् सर्वमेतत्।
तथा अब्जासनः, विश्वगः, विश्वगोप्ता।
तथा इन्द्रादयः देवसंघा मनुष्याः।
सदा तं नारायणं नमामो भजामः॥
Meaning:
“From Him this entire creation emerged.
From Him Brahmā arose, seated on the lotus,
the Cosmic Soul pervading all. From Him
came Indra and all the gods and humans.
We ever bow to that Lord Narayan and
worship Him.”
3
यतः अग्निः वायुः भानुः भूश्च भवः।
यतः सागरः जलं चन्द्रमा व्योम।
यतः स्थावराः जङ्गमाः वृक्षसंघाः।
सदा तं नारायणं नमामो भजामः॥
Meaning:
“From Him comes fire, the sun, Rudra, water,
the ocean, the moon, the sky, and the wind.
From Him arise all moving and unmoving beings,
and the forests of trees. We ever bow
to that Lord Narayan and worship Him.”
4
यतः दानवाः किन्नराः यक्षसंघाः।
यतः चारणाः पन्नगाः च व्योमगाः।
यतः पक्षिणः कीटाः यतः वीरुधः।
सदा तं नारायणं नमामो भजामः॥
Meaning:
“From Him arise the demons,Kinnar, yakṣas,
spirits, the celestial singers, serpents, and
beings of the sky. From Him come all
birds, insects, and plant life. We ever bow
to that Lord Narayan and worship Him.”
5
यतः बुद्धिः अज्ञाननाशः मुमुक्षुः।
यतः सम्पदः भक्तसन्तोषिकाः स्युः।
यतः विघ्ननाशः यतः कार्यसिद्धिः।
सदा तं नारायणं नमामो भजामः॥
Meaning:
“From Him comes wisdom and the destruction of
ignorance for the seeker of freedom. From Him
come wealth and all that gladdens the hearts of
devotees. From Him comes the removal of
obstacles and the success of every righteous
effort. We ever bow to that Lord Narayan
and worship Him.”
6
यतः पुत्रलाभो यतः वाञ्छितार्थः।
यतः अभक्तविघ्नाश्च नानारूपाः।
यतः शोकमोहकामाः विनष्टाः।
सदा तं जगन्नाथं नमामो भजामः॥
Meaning:
“From Him comes the gift of children and the
fulfillment of every noble desire. From Him
come, grief delusion, and desire- and by Him,
grief, delusion , and desire are all destroyed.
We ever bow to that Lord Jagannātha
and worship Him.”
7
यतः अनन्तशक्तिः, स शेषः बभूव।
धराधारणे, अनेकरूपे प्रबुद्धः।
यतः अनेकधा स्वर्गलोकाः विचित्राः।
सदा तं जगन्नाथं नमामो भजामः॥
Meaning:
“He whose infinite power is manifest as Ananta
(Śeṣa),upholding the earth in countless forms
, ever awake. From Him exist the many wondrous
worlds of heaven. We ever bow to
that Lord Jagannātha and worship Him.”
8
यतः वेदवाचः विलीयन्ति सर्वाः।
विकुञ्ठा मनोभिः निरुद्धाः प्रपन्नाः।
परब्रह्मरूपं च चिदानन्दजातम्।
सदा तं जगन्नाथं नमामो भजामः॥
Meaning:
“In whom all the words of the Vedas find their
rest, whom the mind cannot confine yet to
whom the surrendered are led-I forever take
refuge in that Supreme Brahman. We ever bow
to that Lord Jagannātha and worship Him.”
Phalaśrutiḥ (Fruit of Recitation)
यः पठेत् समाहितः भक्त्या जगद्गुरोः स्तोत्रम्।
लभते भक्तिमतिं च भुक्तिं मुक्तिं च शाश्वतीम्॥
Meaning:
He too who reads with focus and devotion
the hymn of the World Teacher attains
devotion, enjoyment, and eternal liberation.
समापनः
॥ इति श्रीजगन्नाथस्तोत्रं सम्पूर्णम् ॥
★
The Love of God
God is all in all; He loves both great and small.
He loves the soul that walks within His light,
He loves the hearts that honor Him aright.
God loves those who love Him true and dear,
Who cherish His presence, always near.
God loves those who love Him sincere,
Who love and respect God’s near and dear.
He loves those who always obey His order,
He loves those who love all as a dear.
He loves those who respect and follow His way,
And His devotion and honor forever stay.
God cherishes hearts both pure and true,
Who honor Him, offering Him all they do.