Statecraft and Spirituality
![]() | |
साधनां यः करोति सः साधुः। स्वार्थबुद्धिहीनः यः सः साधुः॥ सत्कर्मिणः सदा च सः साधुः। निर्लिप्तताहीनः यः सः साधुः॥ ★ |
Statecraft and Spirituality
Governments should not engage in business, and religious organizations should refrain from commercial ventures.
When either strays from its core purpose, both risk losing credibility and the trust of the people.
The fundamental role of government is governance and public welfare, sustained through transparent taxation.
The mission of a religious organization is to offer spiritual guidance and nurture community well-being, upheld by voluntary donations and self-reliance.
Blurring these boundaries erodes ethics, undermines accountability, and compromises the original missions of both institutions.
This principle is echoed in the wisdom of ancient texts:
Governance (राजधर्म) is meant to uphold justice and dharma, not to earn profit.
Religion (धर्म) is for spiritual upliftment, not commerce.
These timeless insights remind us that when power and faith are commercialized, society loses its moral compass.
॥ श्रीहरिनारायण-चतुर्व्यूह-मोक्षप्रद-स्तवनम् ॥
सच्चिदानंदं परब्रह्म, परम् आद्यां शक्तिं परमेश्वरीम्।
जगन्नाथं बलभद्रं च, प्रद्युम्नं चानिरुद्धकम्॥
चतुर्व्यूहरूपिणं देवं, नमामि परब्रह्म परम्।
नमामि तव पादपङ्कजं, शरण्यं भक्तवत्सलम्॥
भवबन्धविनाशनाय, भक्तानां परमं सुखम्।
नामस्मरणमात्रेण, दातुं शक्तो जनार्दनः॥
निर्मलसङ्काशं तेजस्वि, लोकातीतं निरञ्जनम्।
योगिध्येयं अनावृतं, स्वयंप्रभं सनातनम्॥
न मेऽस्ति शरणं नाथ, त्वदन्यः परमेश्वरः।
त्वत्पादाम्बुजं ध्यायन्, प्रविश्येन्मोक्षद्वारम्॥
यं पठेन्मनुजो भक्त्या, चतुर्व्यूहं मनोहरम्।
विमुक्तिः स्याद्भवाब्धेः, स विष्णुलोके निवत्स्यति॥
-2-
श्रीहरिं नारायणं वन्दे, जगन्नाथं सनातनम्।
भक्तानामभयप्रदं, शरण्यं पुरुषोत्तमम्॥ १ ॥
बलभद्रं महाबलं, योगिनां ध्यानगोचरम्।
सर्वपापप्रशमनं, वन्दे तं शेषशायिनम्॥ २ ॥
प्रद्युम्नं कामरूपं तं, ध्यानयुक्तं सदा स्मृतम्।
धर्मार्थकाममोक्षप्रदं, वन्दे नारायणात्मजम्॥ ३ ॥
अनिरुद्धं महाप्राज्ञं, जगत्सृष्टिस्थितिलयम्।
भक्तकल्पद्रुमं नित्यं, वन्दे भक्तवत्सलम्॥ ४ ॥
चतुर्व्यूहस्वरूपं तं, जगज्जीवनहेतवे।
सदैव हृदि सन्निविष्टं, वन्दे सर्वेश्वरं हरिं परमम्॥ ५ ॥
मोक्षं मे देहि गोविन्द, संसारार्णवतारक।
भवद्भक्त्याऽधृढीकृत्य, नित्यं स्थापय मे पदे॥ ६ ॥
॥ इति श्रीहरिनारायण-चतुर्व्यूह-मोक्षप्रद-स्तवनम् ॥
- तदनन्तरम् -
(न्यासरूपेण जप्यमान मन्त्राः)
ॐ श्रीजगन्नाथाय नमः।ॐ श्रीबलभद्राय नमः॥
ॐ श्रीप्रद्युम्नाय नमः।ॐ अनिरुद्धाय नमः॥
ॐ श्रीनारायणाय नमः।ॐ श्रीशेषनागाय नमः॥
ॐ श्रीमहालक्ष्म्यै नमः।ॐ श्रीनारायण्यै नमः॥
ॐ परमात्माय नमः।ॐ परमात्मिकायै नमः॥
ॐ प्रकृत्यै नमः।ॐ सर्वभूतहितप्रदायै नमः॥
- तदनन्तरम् -
प्रणाम