What is Dharma?

Dharma. Dharma is the moral, ethical, and spiritual principle that sustains both individual life and the cosmic order. Cosmic order: Dharma is a moral force that upholds the universe, ensuring that life and nature function harmoniously. On the individual level, it is not limited to ritualistic practices or outward behavior—it signifies an inner commitment to truth, knowledge, compassion, purity, austerity, self-discipline, and devotion. धर्म । यः स्वयंसत्यः स्वयंसम्पूर्णः स्वयंसिद्धो निरामयः। स्वातन्त्र्येण स्थितः नित्यात्मा धारयितुं स योग्यः॥ यः सत्यं धृतिं अक्षोभ्यां क्षमां संयममेव च। शास्त्रज्ञानुसारं स एव धर्म इति कथ्यते॥ In brief यः स्वयंसत्यः, स्वयंसम्पूर्णः, स्वयंसिद्धः, स्वातन्त्र्येण स्थितः स एव धर्म इति कथ्यते। or (Hindi) स्वयं सत्य, स्वयं सिद्ध, निरोग और स्वतंत्र, धैर्य, क्षमा, संयम से पूर्ण — यही धर्म। ★ धर्मफल-न्यायःनीति। यत् धर्मः तत् फलम् — एषा श्रेष्ठा नीति। अधिकफलाभिलाषः एव महा-दुर्नीति। अभ्यस्तः पापी, अभ्यस्तः अपराधी, दयायाः अ...